The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


na hi vacanaśatenāpy anārabhyo'rthaḥ śakyovidhātum
न हि वचनशतेनाप्यनारभ्योऽर्थः शक्योविधातुम्

na
[na]{ ind.}
1.1
{ na }
hi
[hi_1]{ ind.}
2.1
{ hi#1 }
vacana
[vacana]{ iic.}
3.1
{ Compound }
śatena
[śata]{ n. sg. i.}
4.1
{ by [N] }
api
[api]{ ind.}
5.1
{ api }
anārabhyaḥ
[anārabhya]{ m. sg. nom.}
6.1
{ Subject [M] }
arthaḥ
[artha]{ m. sg. nom.}
7.1
{ Subject [M] }
śakyaḥ
[śakya { pfp. [1] }[śak]]{ m. sg. nom.}
8.1
{ (Participial) Subject [M] }
vidhātum
[vi-dhā_1]{ inf.}
9.1
{ }


हि वचन शतेन अपि अनारभ्यः अर्थः शक्यः विधातुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria